Declension table of naravāhana

Deva

MasculineSingularDualPlural
Nominativenaravāhanaḥ naravāhanau naravāhanāḥ
Vocativenaravāhana naravāhanau naravāhanāḥ
Accusativenaravāhanam naravāhanau naravāhanān
Instrumentalnaravāhanena naravāhanābhyām naravāhanaiḥ
Dativenaravāhanāya naravāhanābhyām naravāhanebhyaḥ
Ablativenaravāhanāt naravāhanābhyām naravāhanebhyaḥ
Genitivenaravāhanasya naravāhanayoḥ naravāhanānām
Locativenaravāhane naravāhanayoḥ naravāhaneṣu

Compound naravāhana -

Adverb -naravāhanam -naravāhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria