Declension table of naratva

Deva

NeuterSingularDualPlural
Nominativenaratvam naratve naratvāni
Vocativenaratva naratve naratvāni
Accusativenaratvam naratve naratvāni
Instrumentalnaratvena naratvābhyām naratvaiḥ
Dativenaratvāya naratvābhyām naratvebhyaḥ
Ablativenaratvāt naratvābhyām naratvebhyaḥ
Genitivenaratvasya naratvayoḥ naratvānām
Locativenaratve naratvayoḥ naratveṣu

Compound naratva -

Adverb -naratvam -naratvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria