Declension table of ?narasiṃhaśāstriprakāśikā

Deva

FeminineSingularDualPlural
Nominativenarasiṃhaśāstriprakāśikā narasiṃhaśāstriprakāśike narasiṃhaśāstriprakāśikāḥ
Vocativenarasiṃhaśāstriprakāśike narasiṃhaśāstriprakāśike narasiṃhaśāstriprakāśikāḥ
Accusativenarasiṃhaśāstriprakāśikām narasiṃhaśāstriprakāśike narasiṃhaśāstriprakāśikāḥ
Instrumentalnarasiṃhaśāstriprakāśikayā narasiṃhaśāstriprakāśikābhyām narasiṃhaśāstriprakāśikābhiḥ
Dativenarasiṃhaśāstriprakāśikāyai narasiṃhaśāstriprakāśikābhyām narasiṃhaśāstriprakāśikābhyaḥ
Ablativenarasiṃhaśāstriprakāśikāyāḥ narasiṃhaśāstriprakāśikābhyām narasiṃhaśāstriprakāśikābhyaḥ
Genitivenarasiṃhaśāstriprakāśikāyāḥ narasiṃhaśāstriprakāśikayoḥ narasiṃhaśāstriprakāśikānām
Locativenarasiṃhaśāstriprakāśikāyām narasiṃhaśāstriprakāśikayoḥ narasiṃhaśāstriprakāśikāsu

Adverb -narasiṃhaśāstriprakāśikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria