Declension table of ?narasiṃhayantra

Deva

NeuterSingularDualPlural
Nominativenarasiṃhayantram narasiṃhayantre narasiṃhayantrāṇi
Vocativenarasiṃhayantra narasiṃhayantre narasiṃhayantrāṇi
Accusativenarasiṃhayantram narasiṃhayantre narasiṃhayantrāṇi
Instrumentalnarasiṃhayantreṇa narasiṃhayantrābhyām narasiṃhayantraiḥ
Dativenarasiṃhayantrāya narasiṃhayantrābhyām narasiṃhayantrebhyaḥ
Ablativenarasiṃhayantrāt narasiṃhayantrābhyām narasiṃhayantrebhyaḥ
Genitivenarasiṃhayantrasya narasiṃhayantrayoḥ narasiṃhayantrāṇām
Locativenarasiṃhayantre narasiṃhayantrayoḥ narasiṃhayantreṣu

Compound narasiṃhayantra -

Adverb -narasiṃhayantram -narasiṃhayantrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria