सुबन्तावली ?नरसिंहकल्प

Roma

पुमान्एकद्विबहु
प्रथमानरसिंहकल्पः नरसिंहकल्पौ नरसिंहकल्पाः
सम्बोधनम्नरसिंहकल्प नरसिंहकल्पौ नरसिंहकल्पाः
द्वितीयानरसिंहकल्पम् नरसिंहकल्पौ नरसिंहकल्पान्
तृतीयानरसिंहकल्पेन नरसिंहकल्पाभ्याम् नरसिंहकल्पैः नरसिंहकल्पेभिः
चतुर्थीनरसिंहकल्पाय नरसिंहकल्पाभ्याम् नरसिंहकल्पेभ्यः
पञ्चमीनरसिंहकल्पात् नरसिंहकल्पाभ्याम् नरसिंहकल्पेभ्यः
षष्ठीनरसिंहकल्पस्य नरसिंहकल्पयोः नरसिंहकल्पानाम्
सप्तमीनरसिंहकल्पे नरसिंहकल्पयोः नरसिंहकल्पेषु

समास नरसिंहकल्प

अव्यय ॰नरसिंहकल्पम् ॰नरसिंहकल्पात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria