Declension table of narasiṃhagupta

Deva

MasculineSingularDualPlural
Nominativenarasiṃhaguptaḥ narasiṃhaguptau narasiṃhaguptāḥ
Vocativenarasiṃhagupta narasiṃhaguptau narasiṃhaguptāḥ
Accusativenarasiṃhaguptam narasiṃhaguptau narasiṃhaguptān
Instrumentalnarasiṃhaguptena narasiṃhaguptābhyām narasiṃhaguptaiḥ narasiṃhaguptebhiḥ
Dativenarasiṃhaguptāya narasiṃhaguptābhyām narasiṃhaguptebhyaḥ
Ablativenarasiṃhaguptāt narasiṃhaguptābhyām narasiṃhaguptebhyaḥ
Genitivenarasiṃhaguptasya narasiṃhaguptayoḥ narasiṃhaguptānām
Locativenarasiṃhagupte narasiṃhaguptayoḥ narasiṃhagupteṣu

Compound narasiṃhagupta -

Adverb -narasiṃhaguptam -narasiṃhaguptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria