Declension table of narasiṃhadīkṣā

Deva

FeminineSingularDualPlural
Nominativenarasiṃhadīkṣā narasiṃhadīkṣe narasiṃhadīkṣāḥ
Vocativenarasiṃhadīkṣe narasiṃhadīkṣe narasiṃhadīkṣāḥ
Accusativenarasiṃhadīkṣām narasiṃhadīkṣe narasiṃhadīkṣāḥ
Instrumentalnarasiṃhadīkṣayā narasiṃhadīkṣābhyām narasiṃhadīkṣābhiḥ
Dativenarasiṃhadīkṣāyai narasiṃhadīkṣābhyām narasiṃhadīkṣābhyaḥ
Ablativenarasiṃhadīkṣāyāḥ narasiṃhadīkṣābhyām narasiṃhadīkṣābhyaḥ
Genitivenarasiṃhadīkṣāyāḥ narasiṃhadīkṣayoḥ narasiṃhadīkṣāṇām
Locativenarasiṃhadīkṣāyām narasiṃhadīkṣayoḥ narasiṃhadīkṣāsu

Adverb -narasiṃhadīkṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria