Declension table of ?narasiṃhabhaṭṭīya

Deva

NeuterSingularDualPlural
Nominativenarasiṃhabhaṭṭīyam narasiṃhabhaṭṭīye narasiṃhabhaṭṭīyāni
Vocativenarasiṃhabhaṭṭīya narasiṃhabhaṭṭīye narasiṃhabhaṭṭīyāni
Accusativenarasiṃhabhaṭṭīyam narasiṃhabhaṭṭīye narasiṃhabhaṭṭīyāni
Instrumentalnarasiṃhabhaṭṭīyena narasiṃhabhaṭṭīyābhyām narasiṃhabhaṭṭīyaiḥ
Dativenarasiṃhabhaṭṭīyāya narasiṃhabhaṭṭīyābhyām narasiṃhabhaṭṭīyebhyaḥ
Ablativenarasiṃhabhaṭṭīyāt narasiṃhabhaṭṭīyābhyām narasiṃhabhaṭṭīyebhyaḥ
Genitivenarasiṃhabhaṭṭīyasya narasiṃhabhaṭṭīyayoḥ narasiṃhabhaṭṭīyānām
Locativenarasiṃhabhaṭṭīye narasiṃhabhaṭṭīyayoḥ narasiṃhabhaṭṭīyeṣu

Compound narasiṃhabhaṭṭīya -

Adverb -narasiṃhabhaṭṭīyam -narasiṃhabhaṭṭīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria