सुबन्तावली ?नरसख

Roma

पुमान्एकद्विबहु
प्रथमानरसखः नरसखौ नरसखाः
सम्बोधनम्नरसख नरसखौ नरसखाः
द्वितीयानरसखम् नरसखौ नरसखान्
तृतीयानरसखेन नरसखाभ्याम् नरसखैः नरसखेभिः
चतुर्थीनरसखाय नरसखाभ्याम् नरसखेभ्यः
पञ्चमीनरसखात् नरसखाभ्याम् नरसखेभ्यः
षष्ठीनरसखस्य नरसखयोः नरसखानाम्
सप्तमीनरसखे नरसखयोः नरसखेषु

समास नरसख

अव्यय ॰नरसखम् ॰नरसखात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria