सुबन्तावली ?नरसङ्घाराम

Roma

पुमान्एकद्विबहु
प्रथमानरसङ्घारामः नरसङ्घारामौ नरसङ्घारामाः
सम्बोधनम्नरसङ्घाराम नरसङ्घारामौ नरसङ्घारामाः
द्वितीयानरसङ्घारामम् नरसङ्घारामौ नरसङ्घारामान्
तृतीयानरसङ्घारामेण नरसङ्घारामाभ्याम् नरसङ्घारामैः नरसङ्घारामेभिः
चतुर्थीनरसङ्घारामाय नरसङ्घारामाभ्याम् नरसङ्घारामेभ्यः
पञ्चमीनरसङ्घारामात् नरसङ्घारामाभ्याम् नरसङ्घारामेभ्यः
षष्ठीनरसङ्घारामस्य नरसङ्घारामयोः नरसङ्घारामाणाम्
सप्तमीनरसङ्घारामे नरसङ्घारामयोः नरसङ्घारामेषु

समास नरसङ्घाराम

अव्यय ॰नरसङ्घारामम् ॰नरसङ्घारामात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria