Declension table of nararāja

Deva

MasculineSingularDualPlural
Nominativenararājaḥ nararājau nararājāḥ
Vocativenararāja nararājau nararājāḥ
Accusativenararājam nararājau nararājān
Instrumentalnararājena nararājābhyām nararājaiḥ nararājebhiḥ
Dativenararājāya nararājābhyām nararājebhyaḥ
Ablativenararājāt nararājābhyām nararājebhyaḥ
Genitivenararājasya nararājayoḥ nararājānām
Locativenararāje nararājayoḥ nararājeṣu

Compound nararāja -

Adverb -nararājam -nararājāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria