सुबन्तावली ?नरपुङ्गव

Roma

पुमान्एकद्विबहु
प्रथमानरपुङ्गवः नरपुङ्गवौ नरपुङ्गवाः
सम्बोधनम्नरपुङ्गव नरपुङ्गवौ नरपुङ्गवाः
द्वितीयानरपुङ्गवम् नरपुङ्गवौ नरपुङ्गवान्
तृतीयानरपुङ्गवेण नरपुङ्गवाभ्याम् नरपुङ्गवैः नरपुङ्गवेभिः
चतुर्थीनरपुङ्गवाय नरपुङ्गवाभ्याम् नरपुङ्गवेभ्यः
पञ्चमीनरपुङ्गवात् नरपुङ्गवाभ्याम् नरपुङ्गवेभ्यः
षष्ठीनरपुङ्गवस्य नरपुङ्गवयोः नरपुङ्गवाणाम्
सप्तमीनरपुङ्गवे नरपुङ्गवयोः नरपुङ्गवेषु

समास नरपुङ्गव

अव्यय ॰नरपुङ्गवम् ॰नरपुङ्गवात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria