सुबन्तावली ?नरपतिविजय

Roma

पुमान्एकद्विबहु
प्रथमानरपतिविजयः नरपतिविजयौ नरपतिविजयाः
सम्बोधनम्नरपतिविजय नरपतिविजयौ नरपतिविजयाः
द्वितीयानरपतिविजयम् नरपतिविजयौ नरपतिविजयान्
तृतीयानरपतिविजयेन नरपतिविजयाभ्याम् नरपतिविजयैः नरपतिविजयेभिः
चतुर्थीनरपतिविजयाय नरपतिविजयाभ्याम् नरपतिविजयेभ्यः
पञ्चमीनरपतिविजयात् नरपतिविजयाभ्याम् नरपतिविजयेभ्यः
षष्ठीनरपतिविजयस्य नरपतिविजययोः नरपतिविजयानाम्
सप्तमीनरपतिविजये नरपतिविजययोः नरपतिविजयेषु

समास नरपतिविजय

अव्यय ॰नरपतिविजयम् ॰नरपतिविजयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria