Declension table of ?narapatijayacaryā

Deva

FeminineSingularDualPlural
Nominativenarapatijayacaryā narapatijayacarye narapatijayacaryāḥ
Vocativenarapatijayacarye narapatijayacarye narapatijayacaryāḥ
Accusativenarapatijayacaryām narapatijayacarye narapatijayacaryāḥ
Instrumentalnarapatijayacaryayā narapatijayacaryābhyām narapatijayacaryābhiḥ
Dativenarapatijayacaryāyai narapatijayacaryābhyām narapatijayacaryābhyaḥ
Ablativenarapatijayacaryāyāḥ narapatijayacaryābhyām narapatijayacaryābhyaḥ
Genitivenarapatijayacaryāyāḥ narapatijayacaryayoḥ narapatijayacaryāṇām
Locativenarapatijayacaryāyām narapatijayacaryayoḥ narapatijayacaryāsu

Adverb -narapatijayacaryam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria