सुबन्तावली ?नरप

Roma

पुमान्एकद्विबहु
प्रथमानरपः नरपौ नरपाः
सम्बोधनम्नरप नरपौ नरपाः
द्वितीयानरपम् नरपौ नरपान्
तृतीयानरपेण नरपाभ्याम् नरपैः नरपेभिः
चतुर्थीनरपाय नरपाभ्याम् नरपेभ्यः
पञ्चमीनरपात् नरपाभ्याम् नरपेभ्यः
षष्ठीनरपस्य नरपयोः नरपाणाम्
सप्तमीनरपे नरपयोः नरपेषु

समास नरप

अव्यय ॰नरपम् ॰नरपात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria