Declension table of ?naranagara

Deva

NeuterSingularDualPlural
Nominativenaranagaram naranagare naranagarāṇi
Vocativenaranagara naranagare naranagarāṇi
Accusativenaranagaram naranagare naranagarāṇi
Instrumentalnaranagareṇa naranagarābhyām naranagaraiḥ
Dativenaranagarāya naranagarābhyām naranagarebhyaḥ
Ablativenaranagarāt naranagarābhyām naranagarebhyaḥ
Genitivenaranagarasya naranagarayoḥ naranagarāṇām
Locativenaranagare naranagarayoḥ naranagareṣu

Compound naranagara -

Adverb -naranagaram -naranagarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria