Declension table of naranārāyaṇa

Deva

MasculineSingularDualPlural
Nominativenaranārāyaṇaḥ naranārāyaṇau naranārāyaṇāḥ
Vocativenaranārāyaṇa naranārāyaṇau naranārāyaṇāḥ
Accusativenaranārāyaṇam naranārāyaṇau naranārāyaṇān
Instrumentalnaranārāyaṇena naranārāyaṇābhyām naranārāyaṇaiḥ naranārāyaṇebhiḥ
Dativenaranārāyaṇāya naranārāyaṇābhyām naranārāyaṇebhyaḥ
Ablativenaranārāyaṇāt naranārāyaṇābhyām naranārāyaṇebhyaḥ
Genitivenaranārāyaṇasya naranārāyaṇayoḥ naranārāyaṇānām
Locativenaranārāyaṇe naranārāyaṇayoḥ naranārāyaṇeṣu

Compound naranārāyaṇa -

Adverb -naranārāyaṇam -naranārāyaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria