Declension table of ?narammanya

Deva

MasculineSingularDualPlural
Nominativenarammanyaḥ narammanyau narammanyāḥ
Vocativenarammanya narammanyau narammanyāḥ
Accusativenarammanyam narammanyau narammanyān
Instrumentalnarammanyena narammanyābhyām narammanyaiḥ narammanyebhiḥ
Dativenarammanyāya narammanyābhyām narammanyebhyaḥ
Ablativenarammanyāt narammanyābhyām narammanyebhyaḥ
Genitivenarammanyasya narammanyayoḥ narammanyānām
Locativenarammanye narammanyayoḥ narammanyeṣu

Compound narammanya -

Adverb -narammanyam -narammanyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria