Declension table of naramedha

Deva

MasculineSingularDualPlural
Nominativenaramedhaḥ naramedhau naramedhāḥ
Vocativenaramedha naramedhau naramedhāḥ
Accusativenaramedham naramedhau naramedhān
Instrumentalnaramedhena naramedhābhyām naramedhaiḥ naramedhebhiḥ
Dativenaramedhāya naramedhābhyām naramedhebhyaḥ
Ablativenaramedhāt naramedhābhyām naramedhebhyaḥ
Genitivenaramedhasya naramedhayoḥ naramedhānām
Locativenaramedhe naramedhayoḥ naramedheṣu

Compound naramedha -

Adverb -naramedham -naramedhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria