Declension table of ?naramāninī

Deva

FeminineSingularDualPlural
Nominativenaramāninī naramāninyau naramāninyaḥ
Vocativenaramānini naramāninyau naramāninyaḥ
Accusativenaramāninīm naramāninyau naramāninīḥ
Instrumentalnaramāninyā naramāninībhyām naramāninībhiḥ
Dativenaramāninyai naramāninībhyām naramāninībhyaḥ
Ablativenaramāninyāḥ naramāninībhyām naramāninībhyaḥ
Genitivenaramāninyāḥ naramāninyoḥ naramāninīnām
Locativenaramāninyām naramāninyoḥ naramāninīṣu

Compound naramānini - naramāninī -

Adverb -naramānini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria