सुबन्तावली ?नरलोकवीर

Roma

पुमान्एकद्विबहु
प्रथमानरलोकवीरः नरलोकवीरौ नरलोकवीराः
सम्बोधनम्नरलोकवीर नरलोकवीरौ नरलोकवीराः
द्वितीयानरलोकवीरम् नरलोकवीरौ नरलोकवीरान्
तृतीयानरलोकवीरेण नरलोकवीराभ्याम् नरलोकवीरैः नरलोकवीरेभिः
चतुर्थीनरलोकवीराय नरलोकवीराभ्याम् नरलोकवीरेभ्यः
पञ्चमीनरलोकवीरात् नरलोकवीराभ्याम् नरलोकवीरेभ्यः
षष्ठीनरलोकवीरस्य नरलोकवीरयोः नरलोकवीराणाम्
सप्तमीनरलोकवीरे नरलोकवीरयोः नरलोकवीरेषु

समास नरलोकवीर

अव्यय ॰नरलोकवीरम् ॰नरलोकवीरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria