सुबन्तावली नरककुण्ड

Roma

नपुंसकम्एकद्विबहु
प्रथमानरककुण्डम् नरककुण्डे नरककुण्डानि
सम्बोधनम्नरककुण्ड नरककुण्डे नरककुण्डानि
द्वितीयानरककुण्डम् नरककुण्डे नरककुण्डानि
तृतीयानरककुण्डेन नरककुण्डाभ्याम् नरककुण्डैः
चतुर्थीनरककुण्डाय नरककुण्डाभ्याम् नरककुण्डेभ्यः
पञ्चमीनरककुण्डात् नरककुण्डाभ्याम् नरककुण्डेभ्यः
षष्ठीनरककुण्डस्य नरककुण्डयोः नरककुण्डानाम्
सप्तमीनरककुण्डे नरककुण्डयोः नरककुण्डेषु

समास नरककुण्ड

अव्यय ॰नरककुण्डम् ॰नरककुण्डात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria