सुबन्तावली ?नरकजित्

Roma

पुमान्एकद्विबहु
प्रथमानरकजित् नरकजितौ नरकजितः
सम्बोधनम्नरकजित् नरकजितौ नरकजितः
द्वितीयानरकजितम् नरकजितौ नरकजितः
तृतीयानरकजिता नरकजिद्भ्याम् नरकजिद्भिः
चतुर्थीनरकजिते नरकजिद्भ्याम् नरकजिद्भ्यः
पञ्चमीनरकजितः नरकजिद्भ्याम् नरकजिद्भ्यः
षष्ठीनरकजितः नरकजितोः नरकजिताम्
सप्तमीनरकजिति नरकजितोः नरकजित्सु

समास नरकजित्

अव्यय ॰नरकजित्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria