सुबन्तावली नरकचतुर्दशी

Roma

स्त्रीएकद्विबहु
प्रथमानरकचतुर्दशी नरकचतुर्दश्यौ नरकचतुर्दश्यः
सम्बोधनम्नरकचतुर्दशि नरकचतुर्दश्यौ नरकचतुर्दश्यः
द्वितीयानरकचतुर्दशीम् नरकचतुर्दश्यौ नरकचतुर्दशीः
तृतीयानरकचतुर्दश्या नरकचतुर्दशीभ्याम् नरकचतुर्दशीभिः
चतुर्थीनरकचतुर्दश्यै नरकचतुर्दशीभ्याम् नरकचतुर्दशीभ्यः
पञ्चमीनरकचतुर्दश्याः नरकचतुर्दशीभ्याम् नरकचतुर्दशीभ्यः
षष्ठीनरकचतुर्दश्याः नरकचतुर्दश्योः नरकचतुर्दशीनाम्
सप्तमीनरकचतुर्दश्याम् नरकचतुर्दश्योः नरकचतुर्दशीषु

समास नरकचतुर्दशि नरकचतुर्दशी

अव्यय ॰नरकचतुर्दशि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria