सुबन्तावली ?नरकामय

Roma

पुमान्एकद्विबहु
प्रथमानरकामयः नरकामयौ नरकामयाः
सम्बोधनम्नरकामय नरकामयौ नरकामयाः
द्वितीयानरकामयम् नरकामयौ नरकामयान्
तृतीयानरकामयेण नरकामयाभ्याम् नरकामयैः नरकामयेभिः
चतुर्थीनरकामयाय नरकामयाभ्याम् नरकामयेभ्यः
पञ्चमीनरकामयात् नरकामयाभ्याम् नरकामयेभ्यः
षष्ठीनरकामयस्य नरकामययोः नरकामयाणाम्
सप्तमीनरकामये नरकामययोः नरकामयेषु

समास नरकामय

अव्यय ॰नरकामयम् ॰नरकामयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria