सुबन्तावली ?नरगणपतिविजय

Roma

पुमान्एकद्विबहु
प्रथमानरगणपतिविजयः नरगणपतिविजयौ नरगणपतिविजयाः
सम्बोधनम्नरगणपतिविजय नरगणपतिविजयौ नरगणपतिविजयाः
द्वितीयानरगणपतिविजयम् नरगणपतिविजयौ नरगणपतिविजयान्
तृतीयानरगणपतिविजयेन नरगणपतिविजयाभ्याम् नरगणपतिविजयैः नरगणपतिविजयेभिः
चतुर्थीनरगणपतिविजयाय नरगणपतिविजयाभ्याम् नरगणपतिविजयेभ्यः
पञ्चमीनरगणपतिविजयात् नरगणपतिविजयाभ्याम् नरगणपतिविजयेभ्यः
षष्ठीनरगणपतिविजयस्य नरगणपतिविजययोः नरगणपतिविजयानाम्
सप्तमीनरगणपतिविजये नरगणपतिविजययोः नरगणपतिविजयेषु

समास नरगणपतिविजय

अव्यय ॰नरगणपतिविजयम् ॰नरगणपतिविजयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria