सुबन्तावली ?नरद

Roma

पुमान्एकद्विबहु
प्रथमानरदः नरदौ नरदाः
सम्बोधनम्नरद नरदौ नरदाः
द्वितीयानरदम् नरदौ नरदान्
तृतीयानरदेन नरदाभ्याम् नरदैः नरदेभिः
चतुर्थीनरदाय नरदाभ्याम् नरदेभ्यः
पञ्चमीनरदात् नरदाभ्याम् नरदेभ्यः
षष्ठीनरदस्य नरदयोः नरदानाम्
सप्तमीनरदे नरदयोः नरदेषु

समास नरद

अव्यय ॰नरदम् ॰नरदात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria