Declension table of ?narāntakanigrahavarṇana

Deva

NeuterSingularDualPlural
Nominativenarāntakanigrahavarṇanam narāntakanigrahavarṇane narāntakanigrahavarṇanāni
Vocativenarāntakanigrahavarṇana narāntakanigrahavarṇane narāntakanigrahavarṇanāni
Accusativenarāntakanigrahavarṇanam narāntakanigrahavarṇane narāntakanigrahavarṇanāni
Instrumentalnarāntakanigrahavarṇanena narāntakanigrahavarṇanābhyām narāntakanigrahavarṇanaiḥ
Dativenarāntakanigrahavarṇanāya narāntakanigrahavarṇanābhyām narāntakanigrahavarṇanebhyaḥ
Ablativenarāntakanigrahavarṇanāt narāntakanigrahavarṇanābhyām narāntakanigrahavarṇanebhyaḥ
Genitivenarāntakanigrahavarṇanasya narāntakanigrahavarṇanayoḥ narāntakanigrahavarṇanānām
Locativenarāntakanigrahavarṇane narāntakanigrahavarṇanayoḥ narāntakanigrahavarṇaneṣu

Compound narāntakanigrahavarṇana -

Adverb -narāntakanigrahavarṇanam -narāntakanigrahavarṇanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria