Declension table of napuṃsakanāman

Deva

NeuterSingularDualPlural
Nominativenapuṃsakanāma napuṃsakanāmnī napuṃsakanāmāni
Vocativenapuṃsakanāman napuṃsakanāma napuṃsakanāmnī napuṃsakanāmāni
Accusativenapuṃsakanāma napuṃsakanāmnī napuṃsakanāmāni
Instrumentalnapuṃsakanāmnā napuṃsakanāmabhyām napuṃsakanāmabhiḥ
Dativenapuṃsakanāmne napuṃsakanāmabhyām napuṃsakanāmabhyaḥ
Ablativenapuṃsakanāmnaḥ napuṃsakanāmabhyām napuṃsakanāmabhyaḥ
Genitivenapuṃsakanāmnaḥ napuṃsakanāmnoḥ napuṃsakanāmnām
Locativenapuṃsakanāmni napuṃsakanāmani napuṃsakanāmnoḥ napuṃsakanāmasu

Compound napuṃsakanāma -

Adverb -napuṃsakanāma -napuṃsakanāmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria