Declension table of napuṃsakaliṅgatā

Deva

FeminineSingularDualPlural
Nominativenapuṃsakaliṅgatā napuṃsakaliṅgate napuṃsakaliṅgatāḥ
Vocativenapuṃsakaliṅgate napuṃsakaliṅgate napuṃsakaliṅgatāḥ
Accusativenapuṃsakaliṅgatām napuṃsakaliṅgate napuṃsakaliṅgatāḥ
Instrumentalnapuṃsakaliṅgatayā napuṃsakaliṅgatābhyām napuṃsakaliṅgatābhiḥ
Dativenapuṃsakaliṅgatāyai napuṃsakaliṅgatābhyām napuṃsakaliṅgatābhyaḥ
Ablativenapuṃsakaliṅgatāyāḥ napuṃsakaliṅgatābhyām napuṃsakaliṅgatābhyaḥ
Genitivenapuṃsakaliṅgatāyāḥ napuṃsakaliṅgatayoḥ napuṃsakaliṅgatānām
Locativenapuṃsakaliṅgatāyām napuṃsakaliṅgatayoḥ napuṃsakaliṅgatāsu

Adverb -napuṃsakaliṅgatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria