Declension table of napuṃsaka

Deva

MasculineSingularDualPlural
Nominativenapuṃsakaḥ napuṃsakau napuṃsakāḥ
Vocativenapuṃsaka napuṃsakau napuṃsakāḥ
Accusativenapuṃsakam napuṃsakau napuṃsakān
Instrumentalnapuṃsakena napuṃsakābhyām napuṃsakaiḥ napuṃsakebhiḥ
Dativenapuṃsakāya napuṃsakābhyām napuṃsakebhyaḥ
Ablativenapuṃsakāt napuṃsakābhyām napuṃsakebhyaḥ
Genitivenapuṃsakasya napuṃsakayoḥ napuṃsakānām
Locativenapuṃsake napuṃsakayoḥ napuṃsakeṣu

Compound napuṃsaka -

Adverb -napuṃsakam -napuṃsakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria