Declension table of napuṃliṅga

Deva

NeuterSingularDualPlural
Nominativenapuṃliṅgam napuṃliṅge napuṃliṅgāni
Vocativenapuṃliṅga napuṃliṅge napuṃliṅgāni
Accusativenapuṃliṅgam napuṃliṅge napuṃliṅgāni
Instrumentalnapuṃliṅgena napuṃliṅgābhyām napuṃliṅgaiḥ
Dativenapuṃliṅgāya napuṃliṅgābhyām napuṃliṅgebhyaḥ
Ablativenapuṃliṅgāt napuṃliṅgābhyām napuṃliṅgebhyaḥ
Genitivenapuṃliṅgasya napuṃliṅgayoḥ napuṃliṅgānām
Locativenapuṃliṅge napuṃliṅgayoḥ napuṃliṅgeṣu

Compound napuṃliṅga -

Adverb -napuṃliṅgam -napuṃliṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria