Declension table of ?napātka

Deva

NeuterSingularDualPlural
Nominativenapātkam napātke napātkāni
Vocativenapātka napātke napātkāni
Accusativenapātkam napātke napātkāni
Instrumentalnapātkena napātkābhyām napātkaiḥ
Dativenapātkāya napātkābhyām napātkebhyaḥ
Ablativenapātkāt napātkābhyām napātkebhyaḥ
Genitivenapātkasya napātkayoḥ napātkānām
Locativenapātke napātkayoḥ napātkeṣu

Compound napātka -

Adverb -napātkam -napātkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria