Declension table of ?nantavya

Deva

NeuterSingularDualPlural
Nominativenantavyam nantavye nantavyāni
Vocativenantavya nantavye nantavyāni
Accusativenantavyam nantavye nantavyāni
Instrumentalnantavyena nantavyābhyām nantavyaiḥ
Dativenantavyāya nantavyābhyām nantavyebhyaḥ
Ablativenantavyāt nantavyābhyām nantavyebhyaḥ
Genitivenantavyasya nantavyayoḥ nantavyānām
Locativenantavye nantavyayoḥ nantavyeṣu

Compound nantavya -

Adverb -nantavyam -nantavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria