Declension table of ?nannayabhaṭṭa

Deva

MasculineSingularDualPlural
Nominativenannayabhaṭṭaḥ nannayabhaṭṭau nannayabhaṭṭāḥ
Vocativenannayabhaṭṭa nannayabhaṭṭau nannayabhaṭṭāḥ
Accusativenannayabhaṭṭam nannayabhaṭṭau nannayabhaṭṭān
Instrumentalnannayabhaṭṭena nannayabhaṭṭābhyām nannayabhaṭṭaiḥ nannayabhaṭṭebhiḥ
Dativenannayabhaṭṭāya nannayabhaṭṭābhyām nannayabhaṭṭebhyaḥ
Ablativenannayabhaṭṭāt nannayabhaṭṭābhyām nannayabhaṭṭebhyaḥ
Genitivenannayabhaṭṭasya nannayabhaṭṭayoḥ nannayabhaṭṭānām
Locativenannayabhaṭṭe nannayabhaṭṭayoḥ nannayabhaṭṭeṣu

Compound nannayabhaṭṭa -

Adverb -nannayabhaṭṭam -nannayabhaṭṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria