Declension table of ?nanenikṣvas

Deva

NeuterSingularDualPlural
Nominativenanenikṣvat nanenikṣuṣī nanenikṣvāṃsi
Vocativenanenikṣvat nanenikṣuṣī nanenikṣvāṃsi
Accusativenanenikṣvat nanenikṣuṣī nanenikṣvāṃsi
Instrumentalnanenikṣuṣā nanenikṣvadbhyām nanenikṣvadbhiḥ
Dativenanenikṣuṣe nanenikṣvadbhyām nanenikṣvadbhyaḥ
Ablativenanenikṣuṣaḥ nanenikṣvadbhyām nanenikṣvadbhyaḥ
Genitivenanenikṣuṣaḥ nanenikṣuṣoḥ nanenikṣuṣām
Locativenanenikṣuṣi nanenikṣuṣoḥ nanenikṣvatsu

Compound nanenikṣvat -

Adverb -nanenikṣvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria