Declension table of ?nanenikṣuṣī

Deva

FeminineSingularDualPlural
Nominativenanenikṣuṣī nanenikṣuṣyau nanenikṣuṣyaḥ
Vocativenanenikṣuṣi nanenikṣuṣyau nanenikṣuṣyaḥ
Accusativenanenikṣuṣīm nanenikṣuṣyau nanenikṣuṣīḥ
Instrumentalnanenikṣuṣyā nanenikṣuṣībhyām nanenikṣuṣībhiḥ
Dativenanenikṣuṣyai nanenikṣuṣībhyām nanenikṣuṣībhyaḥ
Ablativenanenikṣuṣyāḥ nanenikṣuṣībhyām nanenikṣuṣībhyaḥ
Genitivenanenikṣuṣyāḥ nanenikṣuṣyoḥ nanenikṣuṣīṇām
Locativenanenikṣuṣyām nanenikṣuṣyoḥ nanenikṣuṣīṣu

Compound nanenikṣuṣi - nanenikṣuṣī -

Adverb -nanenikṣuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria