Declension table of ?naneduṣī

Deva

FeminineSingularDualPlural
Nominativenaneduṣī naneduṣyau naneduṣyaḥ
Vocativenaneduṣi naneduṣyau naneduṣyaḥ
Accusativenaneduṣīm naneduṣyau naneduṣīḥ
Instrumentalnaneduṣyā naneduṣībhyām naneduṣībhiḥ
Dativenaneduṣyai naneduṣībhyām naneduṣībhyaḥ
Ablativenaneduṣyāḥ naneduṣībhyām naneduṣībhyaḥ
Genitivenaneduṣyāḥ naneduṣyoḥ naneduṣīṇām
Locativenaneduṣyām naneduṣyoḥ naneduṣīṣu

Compound naneduṣi - naneduṣī -

Adverb -naneduṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria