Declension table of ?nanedāna

Deva

NeuterSingularDualPlural
Nominativenanedānam nanedāne nanedānāni
Vocativenanedāna nanedāne nanedānāni
Accusativenanedānam nanedāne nanedānāni
Instrumentalnanedānena nanedānābhyām nanedānaiḥ
Dativenanedānāya nanedānābhyām nanedānebhyaḥ
Ablativenanedānāt nanedānābhyām nanedānebhyaḥ
Genitivenanedānasya nanedānayoḥ nanedānānām
Locativenanedāne nanedānayoḥ nanedāneṣu

Compound nanedāna -

Adverb -nanedānam -nanedānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria