Declension table of ?nanedāna

Deva

MasculineSingularDualPlural
Nominativenanedānaḥ nanedānau nanedānāḥ
Vocativenanedāna nanedānau nanedānāḥ
Accusativenanedānam nanedānau nanedānān
Instrumentalnanedānena nanedānābhyām nanedānaiḥ nanedānebhiḥ
Dativenanedānāya nanedānābhyām nanedānebhyaḥ
Ablativenanedānāt nanedānābhyām nanedānebhyaḥ
Genitivenanedānasya nanedānayoḥ nanedānānām
Locativenanedāne nanedānayoḥ nanedāneṣu

Compound nanedāna -

Adverb -nanedānam -nanedānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria