Declension table of ?nandyamānā

Deva

FeminineSingularDualPlural
Nominativenandyamānā nandyamāne nandyamānāḥ
Vocativenandyamāne nandyamāne nandyamānāḥ
Accusativenandyamānām nandyamāne nandyamānāḥ
Instrumentalnandyamānayā nandyamānābhyām nandyamānābhiḥ
Dativenandyamānāyai nandyamānābhyām nandyamānābhyaḥ
Ablativenandyamānāyāḥ nandyamānābhyām nandyamānābhyaḥ
Genitivenandyamānāyāḥ nandyamānayoḥ nandyamānānām
Locativenandyamānāyām nandyamānayoḥ nandyamānāsu

Adverb -nandyamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria