Declension table of nandyamānaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | nandyamānam | nandyamāne | nandyamānāni |
Vocative | nandyamāna | nandyamāne | nandyamānāni |
Accusative | nandyamānam | nandyamāne | nandyamānāni |
Instrumental | nandyamānena | nandyamānābhyām | nandyamānaiḥ |
Dative | nandyamānāya | nandyamānābhyām | nandyamānebhyaḥ |
Ablative | nandyamānāt | nandyamānābhyām | nandyamānebhyaḥ |
Genitive | nandyamānasya | nandyamānayoḥ | nandyamānānām |
Locative | nandyamāne | nandyamānayoḥ | nandyamāneṣu |