Declension table of ?nandyamāna

Deva

NeuterSingularDualPlural
Nominativenandyamānam nandyamāne nandyamānāni
Vocativenandyamāna nandyamāne nandyamānāni
Accusativenandyamānam nandyamāne nandyamānāni
Instrumentalnandyamānena nandyamānābhyām nandyamānaiḥ
Dativenandyamānāya nandyamānābhyām nandyamānebhyaḥ
Ablativenandyamānāt nandyamānābhyām nandyamānebhyaḥ
Genitivenandyamānasya nandyamānayoḥ nandyamānānām
Locativenandyamāne nandyamānayoḥ nandyamāneṣu

Compound nandyamāna -

Adverb -nandyamānam -nandyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria