Declension table of ?nandyamāna

Deva

MasculineSingularDualPlural
Nominativenandyamānaḥ nandyamānau nandyamānāḥ
Vocativenandyamāna nandyamānau nandyamānāḥ
Accusativenandyamānam nandyamānau nandyamānān
Instrumentalnandyamānena nandyamānābhyām nandyamānaiḥ nandyamānebhiḥ
Dativenandyamānāya nandyamānābhyām nandyamānebhyaḥ
Ablativenandyamānāt nandyamānābhyām nandyamānebhyaḥ
Genitivenandyamānasya nandyamānayoḥ nandyamānānām
Locativenandyamāne nandyamānayoḥ nandyamāneṣu

Compound nandyamāna -

Adverb -nandyamānam -nandyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria