Declension table of nandyamānaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | nandyamānaḥ | nandyamānau | nandyamānāḥ |
Vocative | nandyamāna | nandyamānau | nandyamānāḥ |
Accusative | nandyamānam | nandyamānau | nandyamānān |
Instrumental | nandyamānena | nandyamānābhyām | nandyamānaiḥ |
Dative | nandyamānāya | nandyamānābhyām | nandyamānebhyaḥ |
Ablative | nandyamānāt | nandyamānābhyām | nandyamānebhyaḥ |
Genitive | nandyamānasya | nandyamānayoḥ | nandyamānānām |
Locative | nandyamāne | nandyamānayoḥ | nandyamāneṣu |