Declension table of nandyāvarta

Deva

MasculineSingularDualPlural
Nominativenandyāvartaḥ nandyāvartau nandyāvartāḥ
Vocativenandyāvarta nandyāvartau nandyāvartāḥ
Accusativenandyāvartam nandyāvartau nandyāvartān
Instrumentalnandyāvartena nandyāvartābhyām nandyāvartaiḥ nandyāvartebhiḥ
Dativenandyāvartāya nandyāvartābhyām nandyāvartebhyaḥ
Ablativenandyāvartāt nandyāvartābhyām nandyāvartebhyaḥ
Genitivenandyāvartasya nandyāvartayoḥ nandyāvartānām
Locativenandyāvarte nandyāvartayoḥ nandyāvarteṣu

Compound nandyāvarta -

Adverb -nandyāvartam -nandyāvartāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria