Declension table of ?nandya

Deva

NeuterSingularDualPlural
Nominativenandyam nandye nandyāni
Vocativenandya nandye nandyāni
Accusativenandyam nandye nandyāni
Instrumentalnandyena nandyābhyām nandyaiḥ
Dativenandyāya nandyābhyām nandyebhyaḥ
Ablativenandyāt nandyābhyām nandyebhyaḥ
Genitivenandyasya nandyayoḥ nandyānām
Locativenandye nandyayoḥ nandyeṣu

Compound nandya -

Adverb -nandyam -nandyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria