Declension table of ?nandivivardhana

Deva

NeuterSingularDualPlural
Nominativenandivivardhanam nandivivardhane nandivivardhanāni
Vocativenandivivardhana nandivivardhane nandivivardhanāni
Accusativenandivivardhanam nandivivardhane nandivivardhanāni
Instrumentalnandivivardhanena nandivivardhanābhyām nandivivardhanaiḥ
Dativenandivivardhanāya nandivivardhanābhyām nandivivardhanebhyaḥ
Ablativenandivivardhanāt nandivivardhanābhyām nandivivardhanebhyaḥ
Genitivenandivivardhanasya nandivivardhanayoḥ nandivivardhanānām
Locativenandivivardhane nandivivardhanayoḥ nandivivardhaneṣu

Compound nandivivardhana -

Adverb -nandivivardhanam -nandivivardhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria