Declension table of ?nandivardhanā

Deva

FeminineSingularDualPlural
Nominativenandivardhanā nandivardhane nandivardhanāḥ
Vocativenandivardhane nandivardhane nandivardhanāḥ
Accusativenandivardhanām nandivardhane nandivardhanāḥ
Instrumentalnandivardhanayā nandivardhanābhyām nandivardhanābhiḥ
Dativenandivardhanāyai nandivardhanābhyām nandivardhanābhyaḥ
Ablativenandivardhanāyāḥ nandivardhanābhyām nandivardhanābhyaḥ
Genitivenandivardhanāyāḥ nandivardhanayoḥ nandivardhanānām
Locativenandivardhanāyām nandivardhanayoḥ nandivardhanāsu

Adverb -nandivardhanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria