Declension table of nandivardhana

Deva

NeuterSingularDualPlural
Nominativenandivardhanam nandivardhane nandivardhanāni
Vocativenandivardhana nandivardhane nandivardhanāni
Accusativenandivardhanam nandivardhane nandivardhanāni
Instrumentalnandivardhanena nandivardhanābhyām nandivardhanaiḥ
Dativenandivardhanāya nandivardhanābhyām nandivardhanebhyaḥ
Ablativenandivardhanāt nandivardhanābhyām nandivardhanebhyaḥ
Genitivenandivardhanasya nandivardhanayoḥ nandivardhanānām
Locativenandivardhane nandivardhanayoḥ nandivardhaneṣu

Compound nandivardhana -

Adverb -nandivardhanam -nandivardhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria