Declension table of nandivardhana

Deva

MasculineSingularDualPlural
Nominativenandivardhanaḥ nandivardhanau nandivardhanāḥ
Vocativenandivardhana nandivardhanau nandivardhanāḥ
Accusativenandivardhanam nandivardhanau nandivardhanān
Instrumentalnandivardhanena nandivardhanābhyām nandivardhanaiḥ
Dativenandivardhanāya nandivardhanābhyām nandivardhanebhyaḥ
Ablativenandivardhanāt nandivardhanābhyām nandivardhanebhyaḥ
Genitivenandivardhanasya nandivardhanayoḥ nandivardhanānām
Locativenandivardhane nandivardhanayoḥ nandivardhaneṣu

Compound nandivardhana -

Adverb -nandivardhanam -nandivardhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria