Declension table of ?nanditavyā

Deva

FeminineSingularDualPlural
Nominativenanditavyā nanditavye nanditavyāḥ
Vocativenanditavye nanditavye nanditavyāḥ
Accusativenanditavyām nanditavye nanditavyāḥ
Instrumentalnanditavyayā nanditavyābhyām nanditavyābhiḥ
Dativenanditavyāyai nanditavyābhyām nanditavyābhyaḥ
Ablativenanditavyāyāḥ nanditavyābhyām nanditavyābhyaḥ
Genitivenanditavyāyāḥ nanditavyayoḥ nanditavyānām
Locativenanditavyāyām nanditavyayoḥ nanditavyāsu

Adverb -nanditavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria